Ordonner les Mots SATSANG DIKSHA SHLOK NO:171 TO 175Version en ligne HELP IN MEMORISING SATSANG DIKSHA. par Baps Sanstha 1 विचारे कोऽपि कदाचन वचने जनः क्वापि भजेन्नैव लेखने कठोरतां वर्तने 2 नमस्कारं प्रतिदिनं कुर्याद् सेवां तत्पादेषु पितुः निवेदयेत् सत्सङ्गमाश्रितः। मातुः 3 च श्वशुरः पितृवत् स्नुषा श्वश्र्वाऽपि श्वश्रूश्च पाल्या सेव्यो श्वशुरेण मातृवत्। स्वपुत्रीवत् 4 सम्बन्धिनः सत्सङ्गशिक्षणादिना। पुत्रपुत्र्यश्च यथाशक्ति सेव्या संपाल्याः च अन्ये 5 कमपि कटुम्। वाणीं नैव मलिनाऽऽशयात् गृहे मधुरां वदेद् पीडितं हि त्यजेत् वाचं