Ordonner les Mots SATSANG DIKSHA SHLOK NO:206 TO 210Version en ligne IT HEIP TO MEMORISE THE SATSANG DIKSHA VERY EASILY. par Baps Sanstha 1 तद्देशनियमाश्च पालनीयास्ते स्यात् यद्देशे हि सर्वथा तत्प्रशासनसंमताः स्ववासः 2 सानन्दम् तु अन्तर्भजेत अक्षरपुरुषोत्तमम् संजाते देशकालादेर्वैपरीत्ये 3 सुखम् तदा। देशान्तरे देशं सम्प्राप्ते तु आपत्काले हि परित्यज्य स्थेयं स्वीयवासस्थले 4 व्यसनानि कुसङ्गश्च त्याज्यानि बालैश्च दुराचारः विद्याऽभिप्रापणम्। च कार्यं 5 विद्यार्थी व्यर्थकर्मसु व्यर्थतां स्थिरचेतसा। स्वाऽभ्यासं न कुर्यात् नयेत्कालं आदरात्