Ordonner les Mots સત્સંગ દીક્ષા મુખપાઠ યજ્ઞ શ્લોક - 51 to 55Version en ligne શ્લોક નંબર 51 થી 55 મુખપાઠ કર્યો હતો ચાલો આજે જાણીએ કે એ શ્લોકમાંથી આપને કેટલું યાદ રહ્યું? par Know My Guru 1 सदा कृत्वा सूर्योदयात् पूर्वं स्नानादिकं ततः सत्सङ्गिभिः प्रबोद्धव्यं धर्तव्यं 2 कृत्वा नित्यपूजां दिशि वा मुखं सन् ततः पूर्वस्यामुत्तरस्यां समाचरेत् 3 प्रभुपूजोपयुक्तेन तिलकं चन्दनेनोर्ध्वपुण्ड्रकम्। कुर्यात् कुङ्कुमेन चन्द्रकम् हि भाले 4 कुर्याद् हस्तयोश्चन्द्रं स्वामिनारायणं जपन् उरसि स्मरन् गुरुं तिलकं च चन्दनेन 5 भाले स्त्रीभिः नहि स्मरन्तीभिर्हरिं गुरुम् चन्द्रकः कर्तव्यस्तिलकं केवलं