Ordonner les Mots સત્સંગ દીક્ષા મુખપાઠ યજ્ઞ શ્લોક - 46 to 50Version en ligne સત્સંગ દીક્ષા મુખપાઠ યજ્ઞ શ્લોક - 46 to 50 par Know My Guru 1 मे नूनं परमं विघ्नाः शान्तिमानन्दं नङ्क्ष्यन्ति दुर्गुणाः पापदोषाश्च प्राप्स्याम्यहं सुखम् 2 अक्षरपुरुषोत्तमः तद्बलात् मिलितः दुःखजातं साक्षाद् मां हि निश्चयेन यतो 3 विचार्यैवं भगवद्बलवैभवात् भवेत् बलं नाऽऽश्रितो भवेन्नित्यं रक्षेद् निर्बलो 4 मलमूत्रादिविसर्जनं ष्ठीवनं शास्त्रलोकनिषिद्धेषु स्थलेषु कर्तव्यं च कदाचन 5 जने चाऽऽभ्यन्तरा शुद्धिः शुद्धिप्रियः प्रसीदेच्च पाल्या सदा शुद्धिमति बाह्या हरिः