Ordonner les Mots સત્સંગ દીક્ષા મુખપાઠ યજ્ઞ શ્લોક-1 થી 16 -મોબાઇલ ગેમVersion en ligne શ્લોક નંબર 1 થી 16 મુખપાઠ કર્યો હતો ચાલો આજે જાણીએ કે એ શ્લોકમાંથી આપને કેટલું યાદ રહ્યું? par Know My Guru 1 महान् जात्या यतः। नैव न्यूनस्तथा कोऽपि नैव 2 जात्या कर्तव्यः सत्सङ्गमाचरेत् न सुखं क्लेशो 3 अक्षरपुरुषोत्तमः स्वामिनारायणः साक्षाद् 4 परमां सुखमर्पयेत्॥ सर्वेभ्यः शान्तिम् आनन्दं 5 वारंवारं न नश्वरश्चाऽयं लभ्यते साधनं मुक्तेर्न दुर्लभो देहोऽयं 6 लौकिको स नैव व्यवहारस्तु देहनिर्वाहहेतुकः। मनुष्यजन्मनः अस्य परमं 7 अस्य कर्तुं सर्वदोषाणां देहस्य ब्रह्मस्थितेरवाप्तये। भक्तिम् लम्भनम् नाशाय 8 मुमुक्षुभिः जनैः। सदैव करणीयो निश्चितं सर्वमिदं अतः सत्सङ्गाल्लभ्यते सत्सङ्गः 9 साक्षादेवाऽवतीर्य परब्रह्मणा। च स्थापितस्तस्माद् दिव्योऽयं स्वामिनारायणेनेह 10 भवेदिति। सत्सङ्गस्याऽस्य शास्त्रं सत्सङ्गदीक्षेति विज्ञानं मुमुक्षूणां विरच्यते 11 गुरोः सत्यस्य सच्छास्त्राणां परमात्मनः। सङ्गः स्वात्मनः तथैव सत्यस्य च च सङ्गः 12 सत्यं लक्षणम्। दिव्यं सुखी विज्ञातव्यमिदं हि सत्सङ्गं स्यात् जनः सत्सङ्गस्य 13 प्रीत्या दृढसङ्कल्पः दृढाश्रयः निष्ठा दीक्षेति व्रतं सम्यक् निश्चयोऽचलः। समर्पणं 14 परमात्म दर्शिता आज्ञोपासनपद्धतिः। - स्पष्टम् - शास्त्रेऽस्मिञ्ज्ञापिता - परब्रह्म - - - 15 सर्वेऽर्हा नरास्तथा सुखाऽधिकारिणः। नार्यश्चैव सत्सङ्गाऽधिकृतः सर्वे सर्वे 16 समाप्नुयुः सर्वे भक्त्या मुक्तिं स्यात् सत्सङ्गे नैव लिङ्गभेदतः। स्वस्वमर्यादया 17 सदाऽधिकारिणः सर्वा मोक्षे ब्रह्मविद्यायां नरास्तथा। सत्सङ्गे सर्वे नार्यः 18 स्ववर्णमानं वर्णाऽऽधारेण मिथः त्यक्त्वा च न कार्या सेवा न्यूनाऽधिकता कार्या कर्हिचित्।