Ordonner les Mots સત્સંગ દીક્ષા મુખપાઠ યજ્ઞ શ્લોક-1 થી 15Version en ligne શ્લોક નંબર 1 થી 15 મુખપાઠ કર્યો હતો ચાલો આજે જાણીએ કે એ શ્લોકમાંથી આપને કેટલું યાદ રહ્યું? par Know My Guru 1 साक्षाद् अक्षरपुरुषोत्तमः। स्वामिनारायणः 2 सर्वेभ्यः परमां सुखमर्पयेत् शान्तिम् आनन्दं 3 मुक्तेर्न भोगमात्रसाधनम्। साधनं देहोऽयं 4 नश्वरश्चाऽयं वारंवारं दुर्लभो न लभ्यते 5 देहनिर्वाहहेतुकः। व्यवहारस्तु लौकिको 6 लक्ष्यम् नैव स परमं अस्य मनुष्यजन्मनः 7 सर्वदोषाणां ब्रह्मस्थितेरवाप्तये। नाशाय 8 कर्तुं भगवतो भक्तिम् अस्य देहस्य लम्भनम् 9 सत्सङ्गाल्लभ्यते निश्चितं सर्वमिदं जनैः। हि 10 सदैव सत्सङ्गः करणीयो मुमुक्षुभिः अतः 11 स्थापितस्तस्माद् परब्रह्मणा। सत्सङ्गः दिव्योऽयं 12 साक्षादेवाऽवतीर्य च स्वामिनारायणेनेह 13 सत्सङ्गस्याऽस्य विज्ञानं मुमुक्षूणां भवेदिति। 14 शुभाऽऽशयाद् विरच्यते सत्सङ्गदीक्षेति शास्त्रं 15 सत्यस्य स्वात्मनः सत्यस्य परमात्मनः। सङ्गः 16 गुरोः च सङ्गः च सत्यस्य तथैव सच्छास्त्राणां 17 सत्सङ्गस्य सत्यं विज्ञातव्यमिदं लक्षणम्। हि 18 जनः स्यात् सत्सङ्गं सुखी दिव्यं कुर्वन्नेवंविधं 19 दृढसङ्कल्पः सश्रद्धं निश्चयोऽचलः। दीक्षेति 20 दृढाश्रयः सम्यक् समर्पणं प्रीत्या निष्ठा व्रतं 21 स्पष्टम् शास्त्रेऽस्मिञ्ज्ञापिता आज्ञोपासनपद्धतिः 22 सहजानन्द - परब्रह्म - दर्शिता - परमात्म - - - 23 सत्सङ्गाऽधिकृतः सर्वे सर्वे सुखाऽधिकारिणः 24 सर्वेऽर्हा नार्यश्चैव नरास्तथा ब्रह्मविद्यायां 25 स्यात् नैव लिङ्गभेदतः सत्सङ्गे न्यूनाधिकत्वं 26 सर्वे मुक्तिं समाप्नुयुः स्वस्वमर्यादया भक्त्या 27 सर्वा नार्यः नरास्तथा सर्वे सर्ववर्णगताः 28 मोक्षे ब्रह्मविद्यायां सत्सङ्गे सदाऽधिकारिणः 29 कार्या न्यूनाऽधिकता कर्हिचित्। न वर्णाऽऽधारेण 30 सेवा त्यक्त्वा समैः कार्या च स्ववर्णमानं मिथः